Declension table of ?parimaṇḍita

Deva

MasculineSingularDualPlural
Nominativeparimaṇḍitaḥ parimaṇḍitau parimaṇḍitāḥ
Vocativeparimaṇḍita parimaṇḍitau parimaṇḍitāḥ
Accusativeparimaṇḍitam parimaṇḍitau parimaṇḍitān
Instrumentalparimaṇḍitena parimaṇḍitābhyām parimaṇḍitaiḥ parimaṇḍitebhiḥ
Dativeparimaṇḍitāya parimaṇḍitābhyām parimaṇḍitebhyaḥ
Ablativeparimaṇḍitāt parimaṇḍitābhyām parimaṇḍitebhyaḥ
Genitiveparimaṇḍitasya parimaṇḍitayoḥ parimaṇḍitānām
Locativeparimaṇḍite parimaṇḍitayoḥ parimaṇḍiteṣu

Compound parimaṇḍita -

Adverb -parimaṇḍitam -parimaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria