Declension table of ?parimaṇḍalitā

Deva

FeminineSingularDualPlural
Nominativeparimaṇḍalitā parimaṇḍalite parimaṇḍalitāḥ
Vocativeparimaṇḍalite parimaṇḍalite parimaṇḍalitāḥ
Accusativeparimaṇḍalitām parimaṇḍalite parimaṇḍalitāḥ
Instrumentalparimaṇḍalitayā parimaṇḍalitābhyām parimaṇḍalitābhiḥ
Dativeparimaṇḍalitāyai parimaṇḍalitābhyām parimaṇḍalitābhyaḥ
Ablativeparimaṇḍalitāyāḥ parimaṇḍalitābhyām parimaṇḍalitābhyaḥ
Genitiveparimaṇḍalitāyāḥ parimaṇḍalitayoḥ parimaṇḍalitānām
Locativeparimaṇḍalitāyām parimaṇḍalitayoḥ parimaṇḍalitāsu

Adverb -parimaṇḍalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria