Declension table of ?parimaṇḍalā

Deva

FeminineSingularDualPlural
Nominativeparimaṇḍalā parimaṇḍale parimaṇḍalāḥ
Vocativeparimaṇḍale parimaṇḍale parimaṇḍalāḥ
Accusativeparimaṇḍalām parimaṇḍale parimaṇḍalāḥ
Instrumentalparimaṇḍalayā parimaṇḍalābhyām parimaṇḍalābhiḥ
Dativeparimaṇḍalāyai parimaṇḍalābhyām parimaṇḍalābhyaḥ
Ablativeparimaṇḍalāyāḥ parimaṇḍalābhyām parimaṇḍalābhyaḥ
Genitiveparimaṇḍalāyāḥ parimaṇḍalayoḥ parimaṇḍalānām
Locativeparimaṇḍalāyām parimaṇḍalayoḥ parimaṇḍalāsu

Adverb -parimaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria