Declension table of parimaṇḍala

Deva

NeuterSingularDualPlural
Nominativeparimaṇḍalam parimaṇḍale parimaṇḍalāni
Vocativeparimaṇḍala parimaṇḍale parimaṇḍalāni
Accusativeparimaṇḍalam parimaṇḍale parimaṇḍalāni
Instrumentalparimaṇḍalena parimaṇḍalābhyām parimaṇḍalaiḥ
Dativeparimaṇḍalāya parimaṇḍalābhyām parimaṇḍalebhyaḥ
Ablativeparimaṇḍalāt parimaṇḍalābhyām parimaṇḍalebhyaḥ
Genitiveparimaṇḍalasya parimaṇḍalayoḥ parimaṇḍalānām
Locativeparimaṇḍale parimaṇḍalayoḥ parimaṇḍaleṣu

Compound parimaṇḍala -

Adverb -parimaṇḍalam -parimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria