Declension table of ?parimṛjitā

Deva

FeminineSingularDualPlural
Nominativeparimṛjitā parimṛjite parimṛjitāḥ
Vocativeparimṛjite parimṛjite parimṛjitāḥ
Accusativeparimṛjitām parimṛjite parimṛjitāḥ
Instrumentalparimṛjitayā parimṛjitābhyām parimṛjitābhiḥ
Dativeparimṛjitāyai parimṛjitābhyām parimṛjitābhyaḥ
Ablativeparimṛjitāyāḥ parimṛjitābhyām parimṛjitābhyaḥ
Genitiveparimṛjitāyāḥ parimṛjitayoḥ parimṛjitānām
Locativeparimṛjitāyām parimṛjitayoḥ parimṛjitāsu

Adverb -parimṛjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria