Declension table of ?parimṛditā

Deva

FeminineSingularDualPlural
Nominativeparimṛditā parimṛdite parimṛditāḥ
Vocativeparimṛdite parimṛdite parimṛditāḥ
Accusativeparimṛditām parimṛdite parimṛditāḥ
Instrumentalparimṛditayā parimṛditābhyām parimṛditābhiḥ
Dativeparimṛditāyai parimṛditābhyām parimṛditābhyaḥ
Ablativeparimṛditāyāḥ parimṛditābhyām parimṛditābhyaḥ
Genitiveparimṛditāyāḥ parimṛditayoḥ parimṛditānām
Locativeparimṛditāyām parimṛditayoḥ parimṛditāsu

Adverb -parimṛditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria