Declension table of ?parimṛdita

Deva

NeuterSingularDualPlural
Nominativeparimṛditam parimṛdite parimṛditāni
Vocativeparimṛdita parimṛdite parimṛditāni
Accusativeparimṛditam parimṛdite parimṛditāni
Instrumentalparimṛditena parimṛditābhyām parimṛditaiḥ
Dativeparimṛditāya parimṛditābhyām parimṛditebhyaḥ
Ablativeparimṛditāt parimṛditābhyām parimṛditebhyaḥ
Genitiveparimṛditasya parimṛditayoḥ parimṛditānām
Locativeparimṛdite parimṛditayoḥ parimṛditeṣu

Compound parimṛdita -

Adverb -parimṛditam -parimṛditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria