Declension table of ?parimṛṣṭaparicchadā

Deva

FeminineSingularDualPlural
Nominativeparimṛṣṭaparicchadā parimṛṣṭaparicchade parimṛṣṭaparicchadāḥ
Vocativeparimṛṣṭaparicchade parimṛṣṭaparicchade parimṛṣṭaparicchadāḥ
Accusativeparimṛṣṭaparicchadām parimṛṣṭaparicchade parimṛṣṭaparicchadāḥ
Instrumentalparimṛṣṭaparicchadayā parimṛṣṭaparicchadābhyām parimṛṣṭaparicchadābhiḥ
Dativeparimṛṣṭaparicchadāyai parimṛṣṭaparicchadābhyām parimṛṣṭaparicchadābhyaḥ
Ablativeparimṛṣṭaparicchadāyāḥ parimṛṣṭaparicchadābhyām parimṛṣṭaparicchadābhyaḥ
Genitiveparimṛṣṭaparicchadāyāḥ parimṛṣṭaparicchadayoḥ parimṛṣṭaparicchadānām
Locativeparimṛṣṭaparicchadāyām parimṛṣṭaparicchadayoḥ parimṛṣṭaparicchadāsu

Adverb -parimṛṣṭaparicchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria