Declension table of ?parimṛṣṭaparicchada

Deva

NeuterSingularDualPlural
Nominativeparimṛṣṭaparicchadam parimṛṣṭaparicchade parimṛṣṭaparicchadāni
Vocativeparimṛṣṭaparicchada parimṛṣṭaparicchade parimṛṣṭaparicchadāni
Accusativeparimṛṣṭaparicchadam parimṛṣṭaparicchade parimṛṣṭaparicchadāni
Instrumentalparimṛṣṭaparicchadena parimṛṣṭaparicchadābhyām parimṛṣṭaparicchadaiḥ
Dativeparimṛṣṭaparicchadāya parimṛṣṭaparicchadābhyām parimṛṣṭaparicchadebhyaḥ
Ablativeparimṛṣṭaparicchadāt parimṛṣṭaparicchadābhyām parimṛṣṭaparicchadebhyaḥ
Genitiveparimṛṣṭaparicchadasya parimṛṣṭaparicchadayoḥ parimṛṣṭaparicchadānām
Locativeparimṛṣṭaparicchade parimṛṣṭaparicchadayoḥ parimṛṣṭaparicchadeṣu

Compound parimṛṣṭaparicchada -

Adverb -parimṛṣṭaparicchadam -parimṛṣṭaparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria