Declension table of ?parimṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparimṛṣṭā parimṛṣṭe parimṛṣṭāḥ
Vocativeparimṛṣṭe parimṛṣṭe parimṛṣṭāḥ
Accusativeparimṛṣṭām parimṛṣṭe parimṛṣṭāḥ
Instrumentalparimṛṣṭayā parimṛṣṭābhyām parimṛṣṭābhiḥ
Dativeparimṛṣṭāyai parimṛṣṭābhyām parimṛṣṭābhyaḥ
Ablativeparimṛṣṭāyāḥ parimṛṣṭābhyām parimṛṣṭābhyaḥ
Genitiveparimṛṣṭāyāḥ parimṛṣṭayoḥ parimṛṣṭānām
Locativeparimṛṣṭāyām parimṛṣṭayoḥ parimṛṣṭāsu

Adverb -parimṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria