Declension table of ?parimṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeparimṛṣṭam parimṛṣṭe parimṛṣṭāni
Vocativeparimṛṣṭa parimṛṣṭe parimṛṣṭāni
Accusativeparimṛṣṭam parimṛṣṭe parimṛṣṭāni
Instrumentalparimṛṣṭena parimṛṣṭābhyām parimṛṣṭaiḥ
Dativeparimṛṣṭāya parimṛṣṭābhyām parimṛṣṭebhyaḥ
Ablativeparimṛṣṭāt parimṛṣṭābhyām parimṛṣṭebhyaḥ
Genitiveparimṛṣṭasya parimṛṣṭayoḥ parimṛṣṭānām
Locativeparimṛṣṭe parimṛṣṭayoḥ parimṛṣṭeṣu

Compound parimṛṣṭa -

Adverb -parimṛṣṭam -parimṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria