Declension table of ?parilikhita

Deva

NeuterSingularDualPlural
Nominativeparilikhitam parilikhite parilikhitāni
Vocativeparilikhita parilikhite parilikhitāni
Accusativeparilikhitam parilikhite parilikhitāni
Instrumentalparilikhitena parilikhitābhyām parilikhitaiḥ
Dativeparilikhitāya parilikhitābhyām parilikhitebhyaḥ
Ablativeparilikhitāt parilikhitābhyām parilikhitebhyaḥ
Genitiveparilikhitasya parilikhitayoḥ parilikhitānām
Locativeparilikhite parilikhitayoḥ parilikhiteṣu

Compound parilikhita -

Adverb -parilikhitam -parilikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria