Declension table of ?parilikhita

Deva

MasculineSingularDualPlural
Nominativeparilikhitaḥ parilikhitau parilikhitāḥ
Vocativeparilikhita parilikhitau parilikhitāḥ
Accusativeparilikhitam parilikhitau parilikhitān
Instrumentalparilikhitena parilikhitābhyām parilikhitaiḥ parilikhitebhiḥ
Dativeparilikhitāya parilikhitābhyām parilikhitebhyaḥ
Ablativeparilikhitāt parilikhitābhyām parilikhitebhyaḥ
Genitiveparilikhitasya parilikhitayoḥ parilikhitānām
Locativeparilikhite parilikhitayoḥ parilikhiteṣu

Compound parilikhita -

Adverb -parilikhitam -parilikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria