Declension table of ?parilikhana

Deva

NeuterSingularDualPlural
Nominativeparilikhanam parilikhane parilikhanāni
Vocativeparilikhana parilikhane parilikhanāni
Accusativeparilikhanam parilikhane parilikhanāni
Instrumentalparilikhanena parilikhanābhyām parilikhanaiḥ
Dativeparilikhanāya parilikhanābhyām parilikhanebhyaḥ
Ablativeparilikhanāt parilikhanābhyām parilikhanebhyaḥ
Genitiveparilikhanasya parilikhanayoḥ parilikhanānām
Locativeparilikhane parilikhanayoḥ parilikhaneṣu

Compound parilikhana -

Adverb -parilikhanam -parilikhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria