Declension table of ?parilīḍha

Deva

NeuterSingularDualPlural
Nominativeparilīḍham parilīḍhe parilīḍhāni
Vocativeparilīḍha parilīḍhe parilīḍhāni
Accusativeparilīḍham parilīḍhe parilīḍhāni
Instrumentalparilīḍhena parilīḍhābhyām parilīḍhaiḥ
Dativeparilīḍhāya parilīḍhābhyām parilīḍhebhyaḥ
Ablativeparilīḍhāt parilīḍhābhyām parilīḍhebhyaḥ
Genitiveparilīḍhasya parilīḍhayoḥ parilīḍhānām
Locativeparilīḍhe parilīḍhayoḥ parilīḍheṣu

Compound parilīḍha -

Adverb -parilīḍham -parilīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria