Declension table of ?parilaṅghana

Deva

NeuterSingularDualPlural
Nominativeparilaṅghanam parilaṅghane parilaṅghanāni
Vocativeparilaṅghana parilaṅghane parilaṅghanāni
Accusativeparilaṅghanam parilaṅghane parilaṅghanāni
Instrumentalparilaṅghanena parilaṅghanābhyām parilaṅghanaiḥ
Dativeparilaṅghanāya parilaṅghanābhyām parilaṅghanebhyaḥ
Ablativeparilaṅghanāt parilaṅghanābhyām parilaṅghanebhyaḥ
Genitiveparilaṅghanasya parilaṅghanayoḥ parilaṅghanānām
Locativeparilaṅghane parilaṅghanayoḥ parilaṅghaneṣu

Compound parilaṅghana -

Adverb -parilaṅghanam -parilaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria