Declension table of ?parila

Deva

MasculineSingularDualPlural
Nominativeparilaḥ parilau parilāḥ
Vocativeparila parilau parilāḥ
Accusativeparilam parilau parilān
Instrumentalparilena parilābhyām parilaiḥ parilebhiḥ
Dativeparilāya parilābhyām parilebhyaḥ
Ablativeparilāt parilābhyām parilebhyaḥ
Genitiveparilasya parilayoḥ parilānām
Locativeparile parilayoḥ parileṣu

Compound parila -

Adverb -parilam -parilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria