Declension table of ?parikvaṇana

Deva

NeuterSingularDualPlural
Nominativeparikvaṇanam parikvaṇane parikvaṇanāni
Vocativeparikvaṇana parikvaṇane parikvaṇanāni
Accusativeparikvaṇanam parikvaṇane parikvaṇanāni
Instrumentalparikvaṇanena parikvaṇanābhyām parikvaṇanaiḥ
Dativeparikvaṇanāya parikvaṇanābhyām parikvaṇanebhyaḥ
Ablativeparikvaṇanāt parikvaṇanābhyām parikvaṇanebhyaḥ
Genitiveparikvaṇanasya parikvaṇanayoḥ parikvaṇanānām
Locativeparikvaṇane parikvaṇanayoḥ parikvaṇaneṣu

Compound parikvaṇana -

Adverb -parikvaṇanam -parikvaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria