Declension table of ?parikvaṇana

Deva

MasculineSingularDualPlural
Nominativeparikvaṇanaḥ parikvaṇanau parikvaṇanāḥ
Vocativeparikvaṇana parikvaṇanau parikvaṇanāḥ
Accusativeparikvaṇanam parikvaṇanau parikvaṇanān
Instrumentalparikvaṇanena parikvaṇanābhyām parikvaṇanaiḥ parikvaṇanebhiḥ
Dativeparikvaṇanāya parikvaṇanābhyām parikvaṇanebhyaḥ
Ablativeparikvaṇanāt parikvaṇanābhyām parikvaṇanebhyaḥ
Genitiveparikvaṇanasya parikvaṇanayoḥ parikvaṇanānām
Locativeparikvaṇane parikvaṇanayoḥ parikvaṇaneṣu

Compound parikvaṇana -

Adverb -parikvaṇanam -parikvaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria