Declension table of ?parikūṭa

Deva

MasculineSingularDualPlural
Nominativeparikūṭaḥ parikūṭau parikūṭāḥ
Vocativeparikūṭa parikūṭau parikūṭāḥ
Accusativeparikūṭam parikūṭau parikūṭān
Instrumentalparikūṭena parikūṭābhyām parikūṭaiḥ parikūṭebhiḥ
Dativeparikūṭāya parikūṭābhyām parikūṭebhyaḥ
Ablativeparikūṭāt parikūṭābhyām parikūṭebhyaḥ
Genitiveparikūṭasya parikūṭayoḥ parikūṭānām
Locativeparikūṭe parikūṭayoḥ parikūṭeṣu

Compound parikūṭa -

Adverb -parikūṭam -parikūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria