Declension table of ?parikruṣṭa

Deva

MasculineSingularDualPlural
Nominativeparikruṣṭaḥ parikruṣṭau parikruṣṭāḥ
Vocativeparikruṣṭa parikruṣṭau parikruṣṭāḥ
Accusativeparikruṣṭam parikruṣṭau parikruṣṭān
Instrumentalparikruṣṭena parikruṣṭābhyām parikruṣṭaiḥ parikruṣṭebhiḥ
Dativeparikruṣṭāya parikruṣṭābhyām parikruṣṭebhyaḥ
Ablativeparikruṣṭāt parikruṣṭābhyām parikruṣṭebhyaḥ
Genitiveparikruṣṭasya parikruṣṭayoḥ parikruṣṭānām
Locativeparikruṣṭe parikruṣṭayoḥ parikruṣṭeṣu

Compound parikruṣṭa -

Adverb -parikruṣṭam -parikruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria