Declension table of ?parikrāntā

Deva

FeminineSingularDualPlural
Nominativeparikrāntā parikrānte parikrāntāḥ
Vocativeparikrānte parikrānte parikrāntāḥ
Accusativeparikrāntām parikrānte parikrāntāḥ
Instrumentalparikrāntayā parikrāntābhyām parikrāntābhiḥ
Dativeparikrāntāyai parikrāntābhyām parikrāntābhyaḥ
Ablativeparikrāntāyāḥ parikrāntābhyām parikrāntābhyaḥ
Genitiveparikrāntāyāḥ parikrāntayoḥ parikrāntānām
Locativeparikrāntāyām parikrāntayoḥ parikrāntāsu

Adverb -parikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria