Declension table of ?parikrānta

Deva

NeuterSingularDualPlural
Nominativeparikrāntam parikrānte parikrāntāni
Vocativeparikrānta parikrānte parikrāntāni
Accusativeparikrāntam parikrānte parikrāntāni
Instrumentalparikrāntena parikrāntābhyām parikrāntaiḥ
Dativeparikrāntāya parikrāntābhyām parikrāntebhyaḥ
Ablativeparikrāntāt parikrāntābhyām parikrāntebhyaḥ
Genitiveparikrāntasya parikrāntayoḥ parikrāntānām
Locativeparikrānte parikrāntayoḥ parikrānteṣu

Compound parikrānta -

Adverb -parikrāntam -parikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria