Declension table of ?parikrānta

Deva

MasculineSingularDualPlural
Nominativeparikrāntaḥ parikrāntau parikrāntāḥ
Vocativeparikrānta parikrāntau parikrāntāḥ
Accusativeparikrāntam parikrāntau parikrāntān
Instrumentalparikrāntena parikrāntābhyām parikrāntaiḥ parikrāntebhiḥ
Dativeparikrāntāya parikrāntābhyām parikrāntebhyaḥ
Ablativeparikrāntāt parikrāntābhyām parikrāntebhyaḥ
Genitiveparikrāntasya parikrāntayoḥ parikrāntānām
Locativeparikrānte parikrāntayoḥ parikrānteṣu

Compound parikrānta -

Adverb -parikrāntam -parikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria