Declension table of ?parikliśa

Deva

MasculineSingularDualPlural
Nominativeparikliśaḥ parikliśau parikliśāḥ
Vocativeparikliśa parikliśau parikliśāḥ
Accusativeparikliśam parikliśau parikliśān
Instrumentalparikliśena parikliśābhyām parikliśaiḥ parikliśebhiḥ
Dativeparikliśāya parikliśābhyām parikliśebhyaḥ
Ablativeparikliśāt parikliśābhyām parikliśebhyaḥ
Genitiveparikliśasya parikliśayoḥ parikliśānām
Locativeparikliśe parikliśayoḥ parikliśeṣu

Compound parikliśa -

Adverb -parikliśam -parikliśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria