Declension table of ?pariklinna

Deva

NeuterSingularDualPlural
Nominativepariklinnam pariklinne pariklinnāni
Vocativepariklinna pariklinne pariklinnāni
Accusativepariklinnam pariklinne pariklinnāni
Instrumentalpariklinnena pariklinnābhyām pariklinnaiḥ
Dativepariklinnāya pariklinnābhyām pariklinnebhyaḥ
Ablativepariklinnāt pariklinnābhyām pariklinnebhyaḥ
Genitivepariklinnasya pariklinnayoḥ pariklinnānām
Locativepariklinne pariklinnayoḥ pariklinneṣu

Compound pariklinna -

Adverb -pariklinnam -pariklinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria