Declension table of parikliṣṭa

Deva

NeuterSingularDualPlural
Nominativeparikliṣṭam parikliṣṭe parikliṣṭāni
Vocativeparikliṣṭa parikliṣṭe parikliṣṭāni
Accusativeparikliṣṭam parikliṣṭe parikliṣṭāni
Instrumentalparikliṣṭena parikliṣṭābhyām parikliṣṭaiḥ
Dativeparikliṣṭāya parikliṣṭābhyām parikliṣṭebhyaḥ
Ablativeparikliṣṭāt parikliṣṭābhyām parikliṣṭebhyaḥ
Genitiveparikliṣṭasya parikliṣṭayoḥ parikliṣṭānām
Locativeparikliṣṭe parikliṣṭayoḥ parikliṣṭeṣu

Compound parikliṣṭa -

Adverb -parikliṣṭam -parikliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria