Declension table of ?pariklāntā

Deva

FeminineSingularDualPlural
Nominativepariklāntā pariklānte pariklāntāḥ
Vocativepariklānte pariklānte pariklāntāḥ
Accusativepariklāntām pariklānte pariklāntāḥ
Instrumentalpariklāntayā pariklāntābhyām pariklāntābhiḥ
Dativepariklāntāyai pariklāntābhyām pariklāntābhyaḥ
Ablativepariklāntāyāḥ pariklāntābhyām pariklāntābhyaḥ
Genitivepariklāntāyāḥ pariklāntayoḥ pariklāntānām
Locativepariklāntāyām pariklāntayoḥ pariklāntāsu

Adverb -pariklāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria