Declension table of parikhinna

Deva

MasculineSingularDualPlural
Nominativeparikhinnaḥ parikhinnau parikhinnāḥ
Vocativeparikhinna parikhinnau parikhinnāḥ
Accusativeparikhinnam parikhinnau parikhinnān
Instrumentalparikhinnena parikhinnābhyām parikhinnaiḥ parikhinnebhiḥ
Dativeparikhinnāya parikhinnābhyām parikhinnebhyaḥ
Ablativeparikhinnāt parikhinnābhyām parikhinnebhyaḥ
Genitiveparikhinnasya parikhinnayoḥ parikhinnānām
Locativeparikhinne parikhinnayoḥ parikhinneṣu

Compound parikhinna -

Adverb -parikhinnam -parikhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria