Declension table of ?parikhīkṛtā

Deva

FeminineSingularDualPlural
Nominativeparikhīkṛtā parikhīkṛte parikhīkṛtāḥ
Vocativeparikhīkṛte parikhīkṛte parikhīkṛtāḥ
Accusativeparikhīkṛtām parikhīkṛte parikhīkṛtāḥ
Instrumentalparikhīkṛtayā parikhīkṛtābhyām parikhīkṛtābhiḥ
Dativeparikhīkṛtāyai parikhīkṛtābhyām parikhīkṛtābhyaḥ
Ablativeparikhīkṛtāyāḥ parikhīkṛtābhyām parikhīkṛtābhyaḥ
Genitiveparikhīkṛtāyāḥ parikhīkṛtayoḥ parikhīkṛtānām
Locativeparikhīkṛtāyām parikhīkṛtayoḥ parikhīkṛtāsu

Adverb -parikhīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria