Declension table of ?parikhīkṛta

Deva

NeuterSingularDualPlural
Nominativeparikhīkṛtam parikhīkṛte parikhīkṛtāni
Vocativeparikhīkṛta parikhīkṛte parikhīkṛtāni
Accusativeparikhīkṛtam parikhīkṛte parikhīkṛtāni
Instrumentalparikhīkṛtena parikhīkṛtābhyām parikhīkṛtaiḥ
Dativeparikhīkṛtāya parikhīkṛtābhyām parikhīkṛtebhyaḥ
Ablativeparikhīkṛtāt parikhīkṛtābhyām parikhīkṛtebhyaḥ
Genitiveparikhīkṛtasya parikhīkṛtayoḥ parikhīkṛtānām
Locativeparikhīkṛte parikhīkṛtayoḥ parikhīkṛteṣu

Compound parikhīkṛta -

Adverb -parikhīkṛtam -parikhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria