Declension table of ?parikhīkṛta

Deva

MasculineSingularDualPlural
Nominativeparikhīkṛtaḥ parikhīkṛtau parikhīkṛtāḥ
Vocativeparikhīkṛta parikhīkṛtau parikhīkṛtāḥ
Accusativeparikhīkṛtam parikhīkṛtau parikhīkṛtān
Instrumentalparikhīkṛtena parikhīkṛtābhyām parikhīkṛtaiḥ parikhīkṛtebhiḥ
Dativeparikhīkṛtāya parikhīkṛtābhyām parikhīkṛtebhyaḥ
Ablativeparikhīkṛtāt parikhīkṛtābhyām parikhīkṛtebhyaḥ
Genitiveparikhīkṛtasya parikhīkṛtayoḥ parikhīkṛtānām
Locativeparikhīkṛte parikhīkṛtayoḥ parikhīkṛteṣu

Compound parikhīkṛta -

Adverb -parikhīkṛtam -parikhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria