Declension table of ?parikhedita

Deva

MasculineSingularDualPlural
Nominativeparikheditaḥ parikheditau parikheditāḥ
Vocativeparikhedita parikheditau parikheditāḥ
Accusativeparikheditam parikheditau parikheditān
Instrumentalparikheditena parikheditābhyām parikheditaiḥ parikheditebhiḥ
Dativeparikheditāya parikheditābhyām parikheditebhyaḥ
Ablativeparikheditāt parikheditābhyām parikheditebhyaḥ
Genitiveparikheditasya parikheditayoḥ parikheditānām
Locativeparikhedite parikheditayoḥ parikhediteṣu

Compound parikhedita -

Adverb -parikheditam -parikheditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria