Declension table of ?parikhātā

Deva

FeminineSingularDualPlural
Nominativeparikhātā parikhāte parikhātāḥ
Vocativeparikhāte parikhāte parikhātāḥ
Accusativeparikhātām parikhāte parikhātāḥ
Instrumentalparikhātayā parikhātābhyām parikhātābhiḥ
Dativeparikhātāyai parikhātābhyām parikhātābhyaḥ
Ablativeparikhātāyāḥ parikhātābhyām parikhātābhyaḥ
Genitiveparikhātāyāḥ parikhātayoḥ parikhātānām
Locativeparikhātāyām parikhātayoḥ parikhātāsu

Adverb -parikhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria