Declension table of ?parikhāta

Deva

NeuterSingularDualPlural
Nominativeparikhātam parikhāte parikhātāni
Vocativeparikhāta parikhāte parikhātāni
Accusativeparikhātam parikhāte parikhātāni
Instrumentalparikhātena parikhātābhyām parikhātaiḥ
Dativeparikhātāya parikhātābhyām parikhātebhyaḥ
Ablativeparikhātāt parikhātābhyām parikhātebhyaḥ
Genitiveparikhātasya parikhātayoḥ parikhātānām
Locativeparikhāte parikhātayoḥ parikhāteṣu

Compound parikhāta -

Adverb -parikhātam -parikhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria