Declension table of ?parikhāsthitā

Deva

FeminineSingularDualPlural
Nominativeparikhāsthitā parikhāsthite parikhāsthitāḥ
Vocativeparikhāsthite parikhāsthite parikhāsthitāḥ
Accusativeparikhāsthitām parikhāsthite parikhāsthitāḥ
Instrumentalparikhāsthitayā parikhāsthitābhyām parikhāsthitābhiḥ
Dativeparikhāsthitāyai parikhāsthitābhyām parikhāsthitābhyaḥ
Ablativeparikhāsthitāyāḥ parikhāsthitābhyām parikhāsthitābhyaḥ
Genitiveparikhāsthitāyāḥ parikhāsthitayoḥ parikhāsthitānām
Locativeparikhāsthitāyām parikhāsthitayoḥ parikhāsthitāsu

Adverb -parikhāsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria