Declension table of ?parikhāsthita

Deva

MasculineSingularDualPlural
Nominativeparikhāsthitaḥ parikhāsthitau parikhāsthitāḥ
Vocativeparikhāsthita parikhāsthitau parikhāsthitāḥ
Accusativeparikhāsthitam parikhāsthitau parikhāsthitān
Instrumentalparikhāsthitena parikhāsthitābhyām parikhāsthitaiḥ parikhāsthitebhiḥ
Dativeparikhāsthitāya parikhāsthitābhyām parikhāsthitebhyaḥ
Ablativeparikhāsthitāt parikhāsthitābhyām parikhāsthitebhyaḥ
Genitiveparikhāsthitasya parikhāsthitayoḥ parikhāsthitānām
Locativeparikhāsthite parikhāsthitayoḥ parikhāsthiteṣu

Compound parikhāsthita -

Adverb -parikhāsthitam -parikhāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria