Declension table of ?parikeśa

Deva

MasculineSingularDualPlural
Nominativeparikeśaḥ parikeśau parikeśāḥ
Vocativeparikeśa parikeśau parikeśāḥ
Accusativeparikeśam parikeśau parikeśān
Instrumentalparikeśena parikeśābhyām parikeśaiḥ parikeśebhiḥ
Dativeparikeśāya parikeśābhyām parikeśebhyaḥ
Ablativeparikeśāt parikeśābhyām parikeśebhyaḥ
Genitiveparikeśasya parikeśayoḥ parikeśānām
Locativeparikeśe parikeśayoḥ parikeśeṣu

Compound parikeśa -

Adverb -parikeśam -parikeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria