Declension table of ?parikarmita

Deva

NeuterSingularDualPlural
Nominativeparikarmitam parikarmite parikarmitāni
Vocativeparikarmita parikarmite parikarmitāni
Accusativeparikarmitam parikarmite parikarmitāni
Instrumentalparikarmitena parikarmitābhyām parikarmitaiḥ
Dativeparikarmitāya parikarmitābhyām parikarmitebhyaḥ
Ablativeparikarmitāt parikarmitābhyām parikarmitebhyaḥ
Genitiveparikarmitasya parikarmitayoḥ parikarmitānām
Locativeparikarmite parikarmitayoḥ parikarmiteṣu

Compound parikarmita -

Adverb -parikarmitam -parikarmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria