Declension table of ?parikarmakathā

Deva

FeminineSingularDualPlural
Nominativeparikarmakathā parikarmakathe parikarmakathāḥ
Vocativeparikarmakathe parikarmakathe parikarmakathāḥ
Accusativeparikarmakathām parikarmakathe parikarmakathāḥ
Instrumentalparikarmakathayā parikarmakathābhyām parikarmakathābhiḥ
Dativeparikarmakathāyai parikarmakathābhyām parikarmakathābhyaḥ
Ablativeparikarmakathāyāḥ parikarmakathābhyām parikarmakathābhyaḥ
Genitiveparikarmakathāyāḥ parikarmakathayoḥ parikarmakathānām
Locativeparikarmakathāyām parikarmakathayoḥ parikarmakathāsu

Adverb -parikarmakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria