Declension table of ?parikarmāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeparikarmāṣṭakam parikarmāṣṭake parikarmāṣṭakāni
Vocativeparikarmāṣṭaka parikarmāṣṭake parikarmāṣṭakāni
Accusativeparikarmāṣṭakam parikarmāṣṭake parikarmāṣṭakāni
Instrumentalparikarmāṣṭakena parikarmāṣṭakābhyām parikarmāṣṭakaiḥ
Dativeparikarmāṣṭakāya parikarmāṣṭakābhyām parikarmāṣṭakebhyaḥ
Ablativeparikarmāṣṭakāt parikarmāṣṭakābhyām parikarmāṣṭakebhyaḥ
Genitiveparikarmāṣṭakasya parikarmāṣṭakayoḥ parikarmāṣṭakānām
Locativeparikarmāṣṭake parikarmāṣṭakayoḥ parikarmāṣṭakeṣu

Compound parikarmāṣṭaka -

Adverb -parikarmāṣṭakam -parikarmāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria