Declension table of ?parikarabhūtā

Deva

FeminineSingularDualPlural
Nominativeparikarabhūtā parikarabhūte parikarabhūtāḥ
Vocativeparikarabhūte parikarabhūte parikarabhūtāḥ
Accusativeparikarabhūtām parikarabhūte parikarabhūtāḥ
Instrumentalparikarabhūtayā parikarabhūtābhyām parikarabhūtābhiḥ
Dativeparikarabhūtāyai parikarabhūtābhyām parikarabhūtābhyaḥ
Ablativeparikarabhūtāyāḥ parikarabhūtābhyām parikarabhūtābhyaḥ
Genitiveparikarabhūtāyāḥ parikarabhūtayoḥ parikarabhūtānām
Locativeparikarabhūtāyām parikarabhūtayoḥ parikarabhūtāsu

Adverb -parikarabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria