Declension table of ?parikarṣitā

Deva

FeminineSingularDualPlural
Nominativeparikarṣitā parikarṣite parikarṣitāḥ
Vocativeparikarṣite parikarṣite parikarṣitāḥ
Accusativeparikarṣitām parikarṣite parikarṣitāḥ
Instrumentalparikarṣitayā parikarṣitābhyām parikarṣitābhiḥ
Dativeparikarṣitāyai parikarṣitābhyām parikarṣitābhyaḥ
Ablativeparikarṣitāyāḥ parikarṣitābhyām parikarṣitābhyaḥ
Genitiveparikarṣitāyāḥ parikarṣitayoḥ parikarṣitānām
Locativeparikarṣitāyām parikarṣitayoḥ parikarṣitāsu

Adverb -parikarṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria