Declension table of ?parikarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparikarṣaṇam parikarṣaṇe parikarṣaṇāni
Vocativeparikarṣaṇa parikarṣaṇe parikarṣaṇāni
Accusativeparikarṣaṇam parikarṣaṇe parikarṣaṇāni
Instrumentalparikarṣaṇena parikarṣaṇābhyām parikarṣaṇaiḥ
Dativeparikarṣaṇāya parikarṣaṇābhyām parikarṣaṇebhyaḥ
Ablativeparikarṣaṇāt parikarṣaṇābhyām parikarṣaṇebhyaḥ
Genitiveparikarṣaṇasya parikarṣaṇayoḥ parikarṣaṇānām
Locativeparikarṣaṇe parikarṣaṇayoḥ parikarṣaṇeṣu

Compound parikarṣaṇa -

Adverb -parikarṣaṇam -parikarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria