Declension table of ?parikalpya

Deva

NeuterSingularDualPlural
Nominativeparikalpyam parikalpye parikalpyāni
Vocativeparikalpya parikalpye parikalpyāni
Accusativeparikalpyam parikalpye parikalpyāni
Instrumentalparikalpyena parikalpyābhyām parikalpyaiḥ
Dativeparikalpyāya parikalpyābhyām parikalpyebhyaḥ
Ablativeparikalpyāt parikalpyābhyām parikalpyebhyaḥ
Genitiveparikalpyasya parikalpyayoḥ parikalpyānām
Locativeparikalpye parikalpyayoḥ parikalpyeṣu

Compound parikalpya -

Adverb -parikalpyam -parikalpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria