Declension table of parikalpita

Deva

MasculineSingularDualPlural
Nominativeparikalpitaḥ parikalpitau parikalpitāḥ
Vocativeparikalpita parikalpitau parikalpitāḥ
Accusativeparikalpitam parikalpitau parikalpitān
Instrumentalparikalpitena parikalpitābhyām parikalpitaiḥ parikalpitebhiḥ
Dativeparikalpitāya parikalpitābhyām parikalpitebhyaḥ
Ablativeparikalpitāt parikalpitābhyām parikalpitebhyaḥ
Genitiveparikalpitasya parikalpitayoḥ parikalpitānām
Locativeparikalpite parikalpitayoḥ parikalpiteṣu

Compound parikalpita -

Adverb -parikalpitam -parikalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria