Declension table of ?parikāsana

Deva

NeuterSingularDualPlural
Nominativeparikāsanam parikāsane parikāsanāni
Vocativeparikāsana parikāsane parikāsanāni
Accusativeparikāsanam parikāsane parikāsanāni
Instrumentalparikāsanena parikāsanābhyām parikāsanaiḥ
Dativeparikāsanāya parikāsanābhyām parikāsanebhyaḥ
Ablativeparikāsanāt parikāsanābhyām parikāsanebhyaḥ
Genitiveparikāsanasya parikāsanayoḥ parikāsanānām
Locativeparikāsane parikāsanayoḥ parikāsaneṣu

Compound parikāsana -

Adverb -parikāsanam -parikāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria