Declension table of parikṣit

Deva

NeuterSingularDualPlural
Nominativeparikṣit parikṣitī parikṣinti
Vocativeparikṣit parikṣitī parikṣinti
Accusativeparikṣit parikṣitī parikṣinti
Instrumentalparikṣitā parikṣidbhyām parikṣidbhiḥ
Dativeparikṣite parikṣidbhyām parikṣidbhyaḥ
Ablativeparikṣitaḥ parikṣidbhyām parikṣidbhyaḥ
Genitiveparikṣitaḥ parikṣitoḥ parikṣitām
Locativeparikṣiti parikṣitoḥ parikṣitsu

Compound parikṣit -

Adverb -parikṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria