Declension table of ?parikṣipta

Deva

MasculineSingularDualPlural
Nominativeparikṣiptaḥ parikṣiptau parikṣiptāḥ
Vocativeparikṣipta parikṣiptau parikṣiptāḥ
Accusativeparikṣiptam parikṣiptau parikṣiptān
Instrumentalparikṣiptena parikṣiptābhyām parikṣiptaiḥ parikṣiptebhiḥ
Dativeparikṣiptāya parikṣiptābhyām parikṣiptebhyaḥ
Ablativeparikṣiptāt parikṣiptābhyām parikṣiptebhyaḥ
Genitiveparikṣiptasya parikṣiptayoḥ parikṣiptānām
Locativeparikṣipte parikṣiptayoḥ parikṣipteṣu

Compound parikṣipta -

Adverb -parikṣiptam -parikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria