Declension table of ?parikṣīva

Deva

NeuterSingularDualPlural
Nominativeparikṣīvam parikṣīve parikṣīvāṇi
Vocativeparikṣīva parikṣīve parikṣīvāṇi
Accusativeparikṣīvam parikṣīve parikṣīvāṇi
Instrumentalparikṣīveṇa parikṣīvābhyām parikṣīvaiḥ
Dativeparikṣīvāya parikṣīvābhyām parikṣīvebhyaḥ
Ablativeparikṣīvāt parikṣīvābhyām parikṣīvebhyaḥ
Genitiveparikṣīvasya parikṣīvayoḥ parikṣīvāṇām
Locativeparikṣīve parikṣīvayoḥ parikṣīveṣu

Compound parikṣīva -

Adverb -parikṣīvam -parikṣīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria